Declension table of ?jagañjānā

Deva

FeminineSingularDualPlural
Nominativejagañjānā jagañjāne jagañjānāḥ
Vocativejagañjāne jagañjāne jagañjānāḥ
Accusativejagañjānām jagañjāne jagañjānāḥ
Instrumentaljagañjānayā jagañjānābhyām jagañjānābhiḥ
Dativejagañjānāyai jagañjānābhyām jagañjānābhyaḥ
Ablativejagañjānāyāḥ jagañjānābhyām jagañjānābhyaḥ
Genitivejagañjānāyāḥ jagañjānayoḥ jagañjānānām
Locativejagañjānāyām jagañjānayoḥ jagañjānāsu

Adverb -jagañjānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria