Declension table of ?jagañjāna

Deva

NeuterSingularDualPlural
Nominativejagañjānam jagañjāne jagañjānāni
Vocativejagañjāna jagañjāne jagañjānāni
Accusativejagañjānam jagañjāne jagañjānāni
Instrumentaljagañjānena jagañjānābhyām jagañjānaiḥ
Dativejagañjānāya jagañjānābhyām jagañjānebhyaḥ
Ablativejagañjānāt jagañjānābhyām jagañjānebhyaḥ
Genitivejagañjānasya jagañjānayoḥ jagañjānānām
Locativejagañjāne jagañjānayoḥ jagañjāneṣu

Compound jagañjāna -

Adverb -jagañjānam -jagañjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria