Declension table of ?jagṛjvas

Deva

MasculineSingularDualPlural
Nominativejagṛjvān jagṛjvāṃsau jagṛjvāṃsaḥ
Vocativejagṛjvan jagṛjvāṃsau jagṛjvāṃsaḥ
Accusativejagṛjvāṃsam jagṛjvāṃsau jagṛjuṣaḥ
Instrumentaljagṛjuṣā jagṛjvadbhyām jagṛjvadbhiḥ
Dativejagṛjuṣe jagṛjvadbhyām jagṛjvadbhyaḥ
Ablativejagṛjuṣaḥ jagṛjvadbhyām jagṛjvadbhyaḥ
Genitivejagṛjuṣaḥ jagṛjuṣoḥ jagṛjuṣām
Locativejagṛjuṣi jagṛjuṣoḥ jagṛjvatsu

Compound jagṛjvat -

Adverb -jagṛjvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria