Declension table of ?jagṛjāna

Deva

NeuterSingularDualPlural
Nominativejagṛjānam jagṛjāne jagṛjānāni
Vocativejagṛjāna jagṛjāne jagṛjānāni
Accusativejagṛjānam jagṛjāne jagṛjānāni
Instrumentaljagṛjānena jagṛjānābhyām jagṛjānaiḥ
Dativejagṛjānāya jagṛjānābhyām jagṛjānebhyaḥ
Ablativejagṛjānāt jagṛjānābhyām jagṛjānebhyaḥ
Genitivejagṛjānasya jagṛjānayoḥ jagṛjānānām
Locativejagṛjāne jagṛjānayoḥ jagṛjāneṣu

Compound jagṛjāna -

Adverb -jagṛjānam -jagṛjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria