Declension table of ?jagṛhvas

Deva

NeuterSingularDualPlural
Nominativejagṛhvat jagṛhuṣī jagṛhvāṃsi
Vocativejagṛhvat jagṛhuṣī jagṛhvāṃsi
Accusativejagṛhvat jagṛhuṣī jagṛhvāṃsi
Instrumentaljagṛhuṣā jagṛhvadbhyām jagṛhvadbhiḥ
Dativejagṛhuṣe jagṛhvadbhyām jagṛhvadbhyaḥ
Ablativejagṛhuṣaḥ jagṛhvadbhyām jagṛhvadbhyaḥ
Genitivejagṛhuṣaḥ jagṛhuṣoḥ jagṛhuṣām
Locativejagṛhuṣi jagṛhuṣoḥ jagṛhvatsu

Compound jagṛhvat -

Adverb -jagṛhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria