Declension table of jagṛhvasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jagṛhvat | jagṛhuṣī | jagṛhvāṃsi |
Vocative | jagṛhvat | jagṛhuṣī | jagṛhvāṃsi |
Accusative | jagṛhvat | jagṛhuṣī | jagṛhvāṃsi |
Instrumental | jagṛhuṣā | jagṛhvadbhyām | jagṛhvadbhiḥ |
Dative | jagṛhuṣe | jagṛhvadbhyām | jagṛhvadbhyaḥ |
Ablative | jagṛhuṣaḥ | jagṛhvadbhyām | jagṛhvadbhyaḥ |
Genitive | jagṛhuṣaḥ | jagṛhuṣoḥ | jagṛhuṣām |
Locative | jagṛhuṣi | jagṛhuṣoḥ | jagṛhvatsu |