Declension table of ?jagṛhvas

Deva

MasculineSingularDualPlural
Nominativejagṛhvān jagṛhvāṃsau jagṛhvāṃsaḥ
Vocativejagṛhvan jagṛhvāṃsau jagṛhvāṃsaḥ
Accusativejagṛhvāṃsam jagṛhvāṃsau jagṛhuṣaḥ
Instrumentaljagṛhuṣā jagṛhvadbhyām jagṛhvadbhiḥ
Dativejagṛhuṣe jagṛhvadbhyām jagṛhvadbhyaḥ
Ablativejagṛhuṣaḥ jagṛhvadbhyām jagṛhvadbhyaḥ
Genitivejagṛhuṣaḥ jagṛhuṣoḥ jagṛhuṣām
Locativejagṛhuṣi jagṛhuṣoḥ jagṛhvatsu

Compound jagṛhvat -

Adverb -jagṛhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria