Declension table of jagṛhvasDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jagṛhvān | jagṛhvāṃsau | jagṛhvāṃsaḥ |
Vocative | jagṛhvan | jagṛhvāṃsau | jagṛhvāṃsaḥ |
Accusative | jagṛhvāṃsam | jagṛhvāṃsau | jagṛhuṣaḥ |
Instrumental | jagṛhuṣā | jagṛhvadbhyām | jagṛhvadbhiḥ |
Dative | jagṛhuṣe | jagṛhvadbhyām | jagṛhvadbhyaḥ |
Ablative | jagṛhuṣaḥ | jagṛhvadbhyām | jagṛhvadbhyaḥ |
Genitive | jagṛhuṣaḥ | jagṛhuṣoḥ | jagṛhuṣām |
Locative | jagṛhuṣi | jagṛhuṣoḥ | jagṛhvatsu |