Declension table of ?jagṛhuṣī

Deva

FeminineSingularDualPlural
Nominativejagṛhuṣī jagṛhuṣyau jagṛhuṣyaḥ
Vocativejagṛhuṣi jagṛhuṣyau jagṛhuṣyaḥ
Accusativejagṛhuṣīm jagṛhuṣyau jagṛhuṣīḥ
Instrumentaljagṛhuṣyā jagṛhuṣībhyām jagṛhuṣībhiḥ
Dativejagṛhuṣyai jagṛhuṣībhyām jagṛhuṣībhyaḥ
Ablativejagṛhuṣyāḥ jagṛhuṣībhyām jagṛhuṣībhyaḥ
Genitivejagṛhuṣyāḥ jagṛhuṣyoḥ jagṛhuṣīṇām
Locativejagṛhuṣyām jagṛhuṣyoḥ jagṛhuṣīṣu

Compound jagṛhuṣi - jagṛhuṣī -

Adverb -jagṛhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria