Declension table of jagṛhuṣīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jagṛhuṣī | jagṛhuṣyau | jagṛhuṣyaḥ |
Vocative | jagṛhuṣi | jagṛhuṣyau | jagṛhuṣyaḥ |
Accusative | jagṛhuṣīm | jagṛhuṣyau | jagṛhuṣīḥ |
Instrumental | jagṛhuṣyā | jagṛhuṣībhyām | jagṛhuṣībhiḥ |
Dative | jagṛhuṣyai | jagṛhuṣībhyām | jagṛhuṣībhyaḥ |
Ablative | jagṛhuṣyāḥ | jagṛhuṣībhyām | jagṛhuṣībhyaḥ |
Genitive | jagṛhuṣyāḥ | jagṛhuṣyoḥ | jagṛhuṣīṇām |
Locative | jagṛhuṣyām | jagṛhuṣyoḥ | jagṛhuṣīṣu |