Declension table of jagṛhāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jagṛhāṇā | jagṛhāṇe | jagṛhāṇāḥ |
Vocative | jagṛhāṇe | jagṛhāṇe | jagṛhāṇāḥ |
Accusative | jagṛhāṇām | jagṛhāṇe | jagṛhāṇāḥ |
Instrumental | jagṛhāṇayā | jagṛhāṇābhyām | jagṛhāṇābhiḥ |
Dative | jagṛhāṇāyai | jagṛhāṇābhyām | jagṛhāṇābhyaḥ |
Ablative | jagṛhāṇāyāḥ | jagṛhāṇābhyām | jagṛhāṇābhyaḥ |
Genitive | jagṛhāṇāyāḥ | jagṛhāṇayoḥ | jagṛhāṇānām |
Locative | jagṛhāṇāyām | jagṛhāṇayoḥ | jagṛhāṇāsu |