Declension table of ?jagṛhāṇā

Deva

FeminineSingularDualPlural
Nominativejagṛhāṇā jagṛhāṇe jagṛhāṇāḥ
Vocativejagṛhāṇe jagṛhāṇe jagṛhāṇāḥ
Accusativejagṛhāṇām jagṛhāṇe jagṛhāṇāḥ
Instrumentaljagṛhāṇayā jagṛhāṇābhyām jagṛhāṇābhiḥ
Dativejagṛhāṇāyai jagṛhāṇābhyām jagṛhāṇābhyaḥ
Ablativejagṛhāṇāyāḥ jagṛhāṇābhyām jagṛhāṇābhyaḥ
Genitivejagṛhāṇāyāḥ jagṛhāṇayoḥ jagṛhāṇānām
Locativejagṛhāṇāyām jagṛhāṇayoḥ jagṛhāṇāsu

Adverb -jagṛhāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria