Declension table of jagṛhāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jagṛhāṇam | jagṛhāṇe | jagṛhāṇāni |
Vocative | jagṛhāṇa | jagṛhāṇe | jagṛhāṇāni |
Accusative | jagṛhāṇam | jagṛhāṇe | jagṛhāṇāni |
Instrumental | jagṛhāṇena | jagṛhāṇābhyām | jagṛhāṇaiḥ |
Dative | jagṛhāṇāya | jagṛhāṇābhyām | jagṛhāṇebhyaḥ |
Ablative | jagṛhāṇāt | jagṛhāṇābhyām | jagṛhāṇebhyaḥ |
Genitive | jagṛhāṇasya | jagṛhāṇayoḥ | jagṛhāṇānām |
Locative | jagṛhāṇe | jagṛhāṇayoḥ | jagṛhāṇeṣu |