Declension table of jagṛhāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jagṛhāṇaḥ | jagṛhāṇau | jagṛhāṇāḥ |
Vocative | jagṛhāṇa | jagṛhāṇau | jagṛhāṇāḥ |
Accusative | jagṛhāṇam | jagṛhāṇau | jagṛhāṇān |
Instrumental | jagṛhāṇena | jagṛhāṇābhyām | jagṛhāṇaiḥ |
Dative | jagṛhāṇāya | jagṛhāṇābhyām | jagṛhāṇebhyaḥ |
Ablative | jagṛhāṇāt | jagṛhāṇābhyām | jagṛhāṇebhyaḥ |
Genitive | jagṛhāṇasya | jagṛhāṇayoḥ | jagṛhāṇānām |
Locative | jagṛhāṇe | jagṛhāṇayoḥ | jagṛhāṇeṣu |