Declension table of ?jagṛdhvas

Deva

MasculineSingularDualPlural
Nominativejagṛdhvat jagṛdhvasau jagṛdhvasaḥ
Vocativejagṛdhvat jagṛdhvasau jagṛdhvasaḥ
Accusativejagṛdhvasam jagṛdhvasau jagṛdhvasaḥ
Instrumentaljagṛdhvasā jagṛdhvadbhyām jagṛdhvadbhiḥ
Dativejagṛdhvase jagṛdhvadbhyām jagṛdhvadbhyaḥ
Ablativejagṛdhvasaḥ jagṛdhvadbhyām jagṛdhvadbhyaḥ
Genitivejagṛdhvasaḥ jagṛdhvasoḥ jagṛdhvasām
Locativejagṛdhvasi jagṛdhvasoḥ jagṛdhvatsu

Compound jagṛdhvad -

Adverb -jagṛdhvad

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria