Declension table of ?jagṛbhvas

Deva

NeuterSingularDualPlural
Nominativejagṛbhvat jagṛbhuṣī jagṛbhvāṃsi
Vocativejagṛbhvat jagṛbhuṣī jagṛbhvāṃsi
Accusativejagṛbhvat jagṛbhuṣī jagṛbhvāṃsi
Instrumentaljagṛbhuṣā jagṛbhvadbhyām jagṛbhvadbhiḥ
Dativejagṛbhuṣe jagṛbhvadbhyām jagṛbhvadbhyaḥ
Ablativejagṛbhuṣaḥ jagṛbhvadbhyām jagṛbhvadbhyaḥ
Genitivejagṛbhuṣaḥ jagṛbhuṣoḥ jagṛbhuṣām
Locativejagṛbhuṣi jagṛbhuṣoḥ jagṛbhvatsu

Compound jagṛbhvat -

Adverb -jagṛbhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria