Declension table of jagṛbhvasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jagṛbhvat | jagṛbhuṣī | jagṛbhvāṃsi |
Vocative | jagṛbhvat | jagṛbhuṣī | jagṛbhvāṃsi |
Accusative | jagṛbhvat | jagṛbhuṣī | jagṛbhvāṃsi |
Instrumental | jagṛbhuṣā | jagṛbhvadbhyām | jagṛbhvadbhiḥ |
Dative | jagṛbhuṣe | jagṛbhvadbhyām | jagṛbhvadbhyaḥ |
Ablative | jagṛbhuṣaḥ | jagṛbhvadbhyām | jagṛbhvadbhyaḥ |
Genitive | jagṛbhuṣaḥ | jagṛbhuṣoḥ | jagṛbhuṣām |
Locative | jagṛbhuṣi | jagṛbhuṣoḥ | jagṛbhvatsu |