Declension table of ?jagṛbhvas

Deva

MasculineSingularDualPlural
Nominativejagṛbhvān jagṛbhvāṃsau jagṛbhvāṃsaḥ
Vocativejagṛbhvan jagṛbhvāṃsau jagṛbhvāṃsaḥ
Accusativejagṛbhvāṃsam jagṛbhvāṃsau jagṛbhuṣaḥ
Instrumentaljagṛbhuṣā jagṛbhvadbhyām jagṛbhvadbhiḥ
Dativejagṛbhuṣe jagṛbhvadbhyām jagṛbhvadbhyaḥ
Ablativejagṛbhuṣaḥ jagṛbhvadbhyām jagṛbhvadbhyaḥ
Genitivejagṛbhuṣaḥ jagṛbhuṣoḥ jagṛbhuṣām
Locativejagṛbhuṣi jagṛbhuṣoḥ jagṛbhvatsu

Compound jagṛbhvat -

Adverb -jagṛbhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria