Declension table of jagṛbhvasDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jagṛbhvān | jagṛbhvāṃsau | jagṛbhvāṃsaḥ |
Vocative | jagṛbhvan | jagṛbhvāṃsau | jagṛbhvāṃsaḥ |
Accusative | jagṛbhvāṃsam | jagṛbhvāṃsau | jagṛbhuṣaḥ |
Instrumental | jagṛbhuṣā | jagṛbhvadbhyām | jagṛbhvadbhiḥ |
Dative | jagṛbhuṣe | jagṛbhvadbhyām | jagṛbhvadbhyaḥ |
Ablative | jagṛbhuṣaḥ | jagṛbhvadbhyām | jagṛbhvadbhyaḥ |
Genitive | jagṛbhuṣaḥ | jagṛbhuṣoḥ | jagṛbhuṣām |
Locative | jagṛbhuṣi | jagṛbhuṣoḥ | jagṛbhvatsu |