Declension table of jagṛbhāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jagṛbhāṇā | jagṛbhāṇe | jagṛbhāṇāḥ |
Vocative | jagṛbhāṇe | jagṛbhāṇe | jagṛbhāṇāḥ |
Accusative | jagṛbhāṇām | jagṛbhāṇe | jagṛbhāṇāḥ |
Instrumental | jagṛbhāṇayā | jagṛbhāṇābhyām | jagṛbhāṇābhiḥ |
Dative | jagṛbhāṇāyai | jagṛbhāṇābhyām | jagṛbhāṇābhyaḥ |
Ablative | jagṛbhāṇāyāḥ | jagṛbhāṇābhyām | jagṛbhāṇābhyaḥ |
Genitive | jagṛbhāṇāyāḥ | jagṛbhāṇayoḥ | jagṛbhāṇānām |
Locative | jagṛbhāṇāyām | jagṛbhāṇayoḥ | jagṛbhāṇāsu |