Declension table of jagṛbhāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jagṛbhāṇam | jagṛbhāṇe | jagṛbhāṇāni |
Vocative | jagṛbhāṇa | jagṛbhāṇe | jagṛbhāṇāni |
Accusative | jagṛbhāṇam | jagṛbhāṇe | jagṛbhāṇāni |
Instrumental | jagṛbhāṇena | jagṛbhāṇābhyām | jagṛbhāṇaiḥ |
Dative | jagṛbhāṇāya | jagṛbhāṇābhyām | jagṛbhāṇebhyaḥ |
Ablative | jagṛbhāṇāt | jagṛbhāṇābhyām | jagṛbhāṇebhyaḥ |
Genitive | jagṛbhāṇasya | jagṛbhāṇayoḥ | jagṛbhāṇānām |
Locative | jagṛbhāṇe | jagṛbhāṇayoḥ | jagṛbhāṇeṣu |