Declension table of jagṛbhāṇa

Deva

MasculineSingularDualPlural
Nominativejagṛbhāṇaḥ jagṛbhāṇau jagṛbhāṇāḥ
Vocativejagṛbhāṇa jagṛbhāṇau jagṛbhāṇāḥ
Accusativejagṛbhāṇam jagṛbhāṇau jagṛbhāṇān
Instrumentaljagṛbhāṇena jagṛbhāṇābhyām jagṛbhāṇaiḥ
Dativejagṛbhāṇāya jagṛbhāṇābhyām jagṛbhāṇebhyaḥ
Ablativejagṛbhāṇāt jagṛbhāṇābhyām jagṛbhāṇebhyaḥ
Genitivejagṛbhāṇasya jagṛbhāṇayoḥ jagṛbhāṇānām
Locativejagṛbhāṇe jagṛbhāṇayoḥ jagṛbhāṇeṣu

Compound jagṛbhāṇa -

Adverb -jagṛbhāṇam -jagṛbhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria