Declension table of ?jaṅghāt

Deva

MasculineSingularDualPlural
Nominativejaṅghān jaṅghāntau jaṅghāntaḥ
Vocativejaṅghān jaṅghāntau jaṅghāntaḥ
Accusativejaṅghāntam jaṅghāntau jaṅghātaḥ
Instrumentaljaṅghātā jaṅghādbhyām jaṅghādbhiḥ
Dativejaṅghāte jaṅghādbhyām jaṅghādbhyaḥ
Ablativejaṅghātaḥ jaṅghādbhyām jaṅghādbhyaḥ
Genitivejaṅghātaḥ jaṅghātoḥ jaṅghātām
Locativejaṅghāti jaṅghātoḥ jaṅghātsu

Compound jaṅghāt -

Adverb -jaṅghāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria