Declension table of jaṅghāla

Deva

MasculineSingularDualPlural
Nominativejaṅghālaḥ jaṅghālau jaṅghālāḥ
Vocativejaṅghāla jaṅghālau jaṅghālāḥ
Accusativejaṅghālam jaṅghālau jaṅghālān
Instrumentaljaṅghālena jaṅghālābhyām jaṅghālaiḥ jaṅghālebhiḥ
Dativejaṅghālāya jaṅghālābhyām jaṅghālebhyaḥ
Ablativejaṅghālāt jaṅghālābhyām jaṅghālebhyaḥ
Genitivejaṅghālasya jaṅghālayoḥ jaṅghālānām
Locativejaṅghāle jaṅghālayoḥ jaṅghāleṣu

Compound jaṅghāla -

Adverb -jaṅghālam -jaṅghālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria