Declension table of ?jaṅgamyamānā

Deva

FeminineSingularDualPlural
Nominativejaṅgamyamānā jaṅgamyamāne jaṅgamyamānāḥ
Vocativejaṅgamyamāne jaṅgamyamāne jaṅgamyamānāḥ
Accusativejaṅgamyamānām jaṅgamyamāne jaṅgamyamānāḥ
Instrumentaljaṅgamyamānayā jaṅgamyamānābhyām jaṅgamyamānābhiḥ
Dativejaṅgamyamānāyai jaṅgamyamānābhyām jaṅgamyamānābhyaḥ
Ablativejaṅgamyamānāyāḥ jaṅgamyamānābhyām jaṅgamyamānābhyaḥ
Genitivejaṅgamyamānāyāḥ jaṅgamyamānayoḥ jaṅgamyamānānām
Locativejaṅgamyamānāyām jaṅgamyamānayoḥ jaṅgamyamānāsu

Adverb -jaṅgamyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria