Declension table of ?jaṅgamyamāna

Deva

MasculineSingularDualPlural
Nominativejaṅgamyamānaḥ jaṅgamyamānau jaṅgamyamānāḥ
Vocativejaṅgamyamāna jaṅgamyamānau jaṅgamyamānāḥ
Accusativejaṅgamyamānam jaṅgamyamānau jaṅgamyamānān
Instrumentaljaṅgamyamānena jaṅgamyamānābhyām jaṅgamyamānaiḥ jaṅgamyamānebhiḥ
Dativejaṅgamyamānāya jaṅgamyamānābhyām jaṅgamyamānebhyaḥ
Ablativejaṅgamyamānāt jaṅgamyamānābhyām jaṅgamyamānebhyaḥ
Genitivejaṅgamyamānasya jaṅgamyamānayoḥ jaṅgamyamānānām
Locativejaṅgamyamāne jaṅgamyamānayoḥ jaṅgamyamāneṣu

Compound jaṅgamyamāna -

Adverb -jaṅgamyamānam -jaṅgamyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria