Declension table of jaṅgama

Deva

MasculineSingularDualPlural
Nominativejaṅgamaḥ jaṅgamau jaṅgamāḥ
Vocativejaṅgama jaṅgamau jaṅgamāḥ
Accusativejaṅgamam jaṅgamau jaṅgamān
Instrumentaljaṅgamena jaṅgamābhyām jaṅgamaiḥ jaṅgamebhiḥ
Dativejaṅgamāya jaṅgamābhyām jaṅgamebhyaḥ
Ablativejaṅgamāt jaṅgamābhyām jaṅgamebhyaḥ
Genitivejaṅgamasya jaṅgamayoḥ jaṅgamānām
Locativejaṅgame jaṅgamayoḥ jaṅgameṣu

Compound jaṅgama -

Adverb -jaṅgamam -jaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria