Declension table of jaṅgala

Deva

NeuterSingularDualPlural
Nominativejaṅgalam jaṅgale jaṅgalāni
Vocativejaṅgala jaṅgale jaṅgalāni
Accusativejaṅgalam jaṅgale jaṅgalāni
Instrumentaljaṅgalena jaṅgalābhyām jaṅgalaiḥ
Dativejaṅgalāya jaṅgalābhyām jaṅgalebhyaḥ
Ablativejaṅgalāt jaṅgalābhyām jaṅgalebhyaḥ
Genitivejaṅgalasya jaṅgalayoḥ jaṅgalānām
Locativejaṅgale jaṅgalayoḥ jaṅgaleṣu

Compound jaṅgala -

Adverb -jaṅgalam -jaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria