Declension table of ?jabhyamānā

Deva

FeminineSingularDualPlural
Nominativejabhyamānā jabhyamāne jabhyamānāḥ
Vocativejabhyamāne jabhyamāne jabhyamānāḥ
Accusativejabhyamānām jabhyamāne jabhyamānāḥ
Instrumentaljabhyamānayā jabhyamānābhyām jabhyamānābhiḥ
Dativejabhyamānāyai jabhyamānābhyām jabhyamānābhyaḥ
Ablativejabhyamānāyāḥ jabhyamānābhyām jabhyamānābhyaḥ
Genitivejabhyamānāyāḥ jabhyamānayoḥ jabhyamānānām
Locativejabhyamānāyām jabhyamānayoḥ jabhyamānāsu

Adverb -jabhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria