Declension table of ?jabhyamāna

Deva

NeuterSingularDualPlural
Nominativejabhyamānam jabhyamāne jabhyamānāni
Vocativejabhyamāna jabhyamāne jabhyamānāni
Accusativejabhyamānam jabhyamāne jabhyamānāni
Instrumentaljabhyamānena jabhyamānābhyām jabhyamānaiḥ
Dativejabhyamānāya jabhyamānābhyām jabhyamānebhyaḥ
Ablativejabhyamānāt jabhyamānābhyām jabhyamānebhyaḥ
Genitivejabhyamānasya jabhyamānayoḥ jabhyamānānām
Locativejabhyamāne jabhyamānayoḥ jabhyamāneṣu

Compound jabhyamāna -

Adverb -jabhyamānam -jabhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria