Declension table of ?jabhyamāna

Deva

MasculineSingularDualPlural
Nominativejabhyamānaḥ jabhyamānau jabhyamānāḥ
Vocativejabhyamāna jabhyamānau jabhyamānāḥ
Accusativejabhyamānam jabhyamānau jabhyamānān
Instrumentaljabhyamānena jabhyamānābhyām jabhyamānaiḥ jabhyamānebhiḥ
Dativejabhyamānāya jabhyamānābhyām jabhyamānebhyaḥ
Ablativejabhyamānāt jabhyamānābhyām jabhyamānebhyaḥ
Genitivejabhyamānasya jabhyamānayoḥ jabhyamānānām
Locativejabhyamāne jabhyamānayoḥ jabhyamāneṣu

Compound jabhyamāna -

Adverb -jabhyamānam -jabhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria