Declension table of jabhya

Deva

NeuterSingularDualPlural
Nominativejabhyam jabhye jabhyāni
Vocativejabhya jabhye jabhyāni
Accusativejabhyam jabhye jabhyāni
Instrumentaljabhyena jabhyābhyām jabhyaiḥ
Dativejabhyāya jabhyābhyām jabhyebhyaḥ
Ablativejabhyāt jabhyābhyām jabhyebhyaḥ
Genitivejabhyasya jabhyayoḥ jabhyānām
Locativejabhye jabhyayoḥ jabhyeṣu

Compound jabhya -

Adverb -jabhyam -jabhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria