Declension table of ?jabhitavya

Deva

NeuterSingularDualPlural
Nominativejabhitavyam jabhitavye jabhitavyāni
Vocativejabhitavya jabhitavye jabhitavyāni
Accusativejabhitavyam jabhitavye jabhitavyāni
Instrumentaljabhitavyena jabhitavyābhyām jabhitavyaiḥ
Dativejabhitavyāya jabhitavyābhyām jabhitavyebhyaḥ
Ablativejabhitavyāt jabhitavyābhyām jabhitavyebhyaḥ
Genitivejabhitavyasya jabhitavyayoḥ jabhitavyānām
Locativejabhitavye jabhitavyayoḥ jabhitavyeṣu

Compound jabhitavya -

Adverb -jabhitavyam -jabhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria