Declension table of ?jabhitavya

Deva

MasculineSingularDualPlural
Nominativejabhitavyaḥ jabhitavyau jabhitavyāḥ
Vocativejabhitavya jabhitavyau jabhitavyāḥ
Accusativejabhitavyam jabhitavyau jabhitavyān
Instrumentaljabhitavyena jabhitavyābhyām jabhitavyaiḥ jabhitavyebhiḥ
Dativejabhitavyāya jabhitavyābhyām jabhitavyebhyaḥ
Ablativejabhitavyāt jabhitavyābhyām jabhitavyebhyaḥ
Genitivejabhitavyasya jabhitavyayoḥ jabhitavyānām
Locativejabhitavye jabhitavyayoḥ jabhitavyeṣu

Compound jabhitavya -

Adverb -jabhitavyam -jabhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria