Declension table of ?jabhiṣyat

Deva

NeuterSingularDualPlural
Nominativejabhiṣyat jabhiṣyantī jabhiṣyatī jabhiṣyanti
Vocativejabhiṣyat jabhiṣyantī jabhiṣyatī jabhiṣyanti
Accusativejabhiṣyat jabhiṣyantī jabhiṣyatī jabhiṣyanti
Instrumentaljabhiṣyatā jabhiṣyadbhyām jabhiṣyadbhiḥ
Dativejabhiṣyate jabhiṣyadbhyām jabhiṣyadbhyaḥ
Ablativejabhiṣyataḥ jabhiṣyadbhyām jabhiṣyadbhyaḥ
Genitivejabhiṣyataḥ jabhiṣyatoḥ jabhiṣyatām
Locativejabhiṣyati jabhiṣyatoḥ jabhiṣyatsu

Adverb -jabhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria