Declension table of ?jabhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejabhiṣyamāṇā jabhiṣyamāṇe jabhiṣyamāṇāḥ
Vocativejabhiṣyamāṇe jabhiṣyamāṇe jabhiṣyamāṇāḥ
Accusativejabhiṣyamāṇām jabhiṣyamāṇe jabhiṣyamāṇāḥ
Instrumentaljabhiṣyamāṇayā jabhiṣyamāṇābhyām jabhiṣyamāṇābhiḥ
Dativejabhiṣyamāṇāyai jabhiṣyamāṇābhyām jabhiṣyamāṇābhyaḥ
Ablativejabhiṣyamāṇāyāḥ jabhiṣyamāṇābhyām jabhiṣyamāṇābhyaḥ
Genitivejabhiṣyamāṇāyāḥ jabhiṣyamāṇayoḥ jabhiṣyamāṇānām
Locativejabhiṣyamāṇāyām jabhiṣyamāṇayoḥ jabhiṣyamāṇāsu

Adverb -jabhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria