सुबन्तावली ?जभत्

Roma

पुमान्एकद्विबहु
प्रथमाजभन् जभन्तौ जभन्तः
सम्बोधनम्जभन् जभन्तौ जभन्तः
द्वितीयाजभन्तम् जभन्तौ जभतः
तृतीयाजभता जभद्भ्याम् जभद्भिः
चतुर्थीजभते जभद्भ्याम् जभद्भ्यः
पञ्चमीजभतः जभद्भ्याम् जभद्भ्यः
षष्ठीजभतः जभतोः जभताम्
सप्तमीजभति जभतोः जभत्सु

समास जभत्

अव्यय ॰जभन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria