Declension table of ?jabhanīya

Deva

NeuterSingularDualPlural
Nominativejabhanīyam jabhanīye jabhanīyāni
Vocativejabhanīya jabhanīye jabhanīyāni
Accusativejabhanīyam jabhanīye jabhanīyāni
Instrumentaljabhanīyena jabhanīyābhyām jabhanīyaiḥ
Dativejabhanīyāya jabhanīyābhyām jabhanīyebhyaḥ
Ablativejabhanīyāt jabhanīyābhyām jabhanīyebhyaḥ
Genitivejabhanīyasya jabhanīyayoḥ jabhanīyānām
Locativejabhanīye jabhanīyayoḥ jabhanīyeṣu

Compound jabhanīya -

Adverb -jabhanīyam -jabhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria