Declension table of ?jabhamāna

Deva

NeuterSingularDualPlural
Nominativejabhamānam jabhamāne jabhamānāni
Vocativejabhamāna jabhamāne jabhamānāni
Accusativejabhamānam jabhamāne jabhamānāni
Instrumentaljabhamānena jabhamānābhyām jabhamānaiḥ
Dativejabhamānāya jabhamānābhyām jabhamānebhyaḥ
Ablativejabhamānāt jabhamānābhyām jabhamānebhyaḥ
Genitivejabhamānasya jabhamānayoḥ jabhamānānām
Locativejabhamāne jabhamānayoḥ jabhamāneṣu

Compound jabhamāna -

Adverb -jabhamānam -jabhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria