Declension table of ?jabdhavat

Deva

MasculineSingularDualPlural
Nominativejabdhavān jabdhavantau jabdhavantaḥ
Vocativejabdhavan jabdhavantau jabdhavantaḥ
Accusativejabdhavantam jabdhavantau jabdhavataḥ
Instrumentaljabdhavatā jabdhavadbhyām jabdhavadbhiḥ
Dativejabdhavate jabdhavadbhyām jabdhavadbhyaḥ
Ablativejabdhavataḥ jabdhavadbhyām jabdhavadbhyaḥ
Genitivejabdhavataḥ jabdhavatoḥ jabdhavatām
Locativejabdhavati jabdhavatoḥ jabdhavatsu

Compound jabdhavat -

Adverb -jabdhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria