Declension table of ?jāyuka

Deva

MasculineSingularDualPlural
Nominativejāyukaḥ jāyukau jāyukāḥ
Vocativejāyuka jāyukau jāyukāḥ
Accusativejāyukam jāyukau jāyukān
Instrumentaljāyukena jāyukābhyām jāyukaiḥ jāyukebhiḥ
Dativejāyukāya jāyukābhyām jāyukebhyaḥ
Ablativejāyukāt jāyukābhyām jāyukebhyaḥ
Genitivejāyukasya jāyukayoḥ jāyukānām
Locativejāyuke jāyukayoḥ jāyukeṣu

Compound jāyuka -

Adverb -jāyukam -jāyukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria