Declension table of ?jāyanteya

Deva

MasculineSingularDualPlural
Nominativejāyanteyaḥ jāyanteyau jāyanteyāḥ
Vocativejāyanteya jāyanteyau jāyanteyāḥ
Accusativejāyanteyam jāyanteyau jāyanteyān
Instrumentaljāyanteyena jāyanteyābhyām jāyanteyaiḥ jāyanteyebhiḥ
Dativejāyanteyāya jāyanteyābhyām jāyanteyebhyaḥ
Ablativejāyanteyāt jāyanteyābhyām jāyanteyebhyaḥ
Genitivejāyanteyasya jāyanteyayoḥ jāyanteyānām
Locativejāyanteye jāyanteyayoḥ jāyanteyeṣu

Compound jāyanteya -

Adverb -jāyanteyam -jāyanteyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria