Declension table of ?jāyamāna

Deva

NeuterSingularDualPlural
Nominativejāyamānam jāyamāne jāyamānāni
Vocativejāyamāna jāyamāne jāyamānāni
Accusativejāyamānam jāyamāne jāyamānāni
Instrumentaljāyamānena jāyamānābhyām jāyamānaiḥ
Dativejāyamānāya jāyamānābhyām jāyamānebhyaḥ
Ablativejāyamānāt jāyamānābhyām jāyamānebhyaḥ
Genitivejāyamānasya jāyamānayoḥ jāyamānānām
Locativejāyamāne jāyamānayoḥ jāyamāneṣu

Compound jāyamāna -

Adverb -jāyamānam -jāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria