Declension table of ?jāvaḍa

Deva

MasculineSingularDualPlural
Nominativejāvaḍaḥ jāvaḍau jāvaḍāḥ
Vocativejāvaḍa jāvaḍau jāvaḍāḥ
Accusativejāvaḍam jāvaḍau jāvaḍān
Instrumentaljāvaḍena jāvaḍābhyām jāvaḍaiḥ jāvaḍebhiḥ
Dativejāvaḍāya jāvaḍābhyām jāvaḍebhyaḥ
Ablativejāvaḍāt jāvaḍābhyām jāvaḍebhyaḥ
Genitivejāvaḍasya jāvaḍayoḥ jāvaḍānām
Locativejāvaḍe jāvaḍayoḥ jāvaḍeṣu

Compound jāvaḍa -

Adverb -jāvaḍam -jāvaḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria