Declension table of ?jātyutpattikrama

Deva

MasculineSingularDualPlural
Nominativejātyutpattikramaḥ jātyutpattikramau jātyutpattikramāḥ
Vocativejātyutpattikrama jātyutpattikramau jātyutpattikramāḥ
Accusativejātyutpattikramam jātyutpattikramau jātyutpattikramān
Instrumentaljātyutpattikrameṇa jātyutpattikramābhyām jātyutpattikramaiḥ jātyutpattikramebhiḥ
Dativejātyutpattikramāya jātyutpattikramābhyām jātyutpattikramebhyaḥ
Ablativejātyutpattikramāt jātyutpattikramābhyām jātyutpattikramebhyaḥ
Genitivejātyutpattikramasya jātyutpattikramayoḥ jātyutpattikramāṇām
Locativejātyutpattikrame jātyutpattikramayoḥ jātyutpattikrameṣu

Compound jātyutpattikrama -

Adverb -jātyutpattikramam -jātyutpattikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria