Declension table of ?jātyutkarṣa

Deva

MasculineSingularDualPlural
Nominativejātyutkarṣaḥ jātyutkarṣau jātyutkarṣāḥ
Vocativejātyutkarṣa jātyutkarṣau jātyutkarṣāḥ
Accusativejātyutkarṣam jātyutkarṣau jātyutkarṣān
Instrumentaljātyutkarṣeṇa jātyutkarṣābhyām jātyutkarṣaiḥ jātyutkarṣebhiḥ
Dativejātyutkarṣāya jātyutkarṣābhyām jātyutkarṣebhyaḥ
Ablativejātyutkarṣāt jātyutkarṣābhyām jātyutkarṣebhyaḥ
Genitivejātyutkarṣasya jātyutkarṣayoḥ jātyutkarṣāṇām
Locativejātyutkarṣe jātyutkarṣayoḥ jātyutkarṣeṣu

Compound jātyutkarṣa -

Adverb -jātyutkarṣam -jātyutkarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria