सुबन्तावली ?जात्यरत्नमया

Roma

स्त्रीएकद्विबहु
प्रथमाजात्यरत्नमया जात्यरत्नमये जात्यरत्नमयाः
सम्बोधनम्जात्यरत्नमये जात्यरत्नमये जात्यरत्नमयाः
द्वितीयाजात्यरत्नमयाम् जात्यरत्नमये जात्यरत्नमयाः
तृतीयाजात्यरत्नमयया जात्यरत्नमयाभ्याम् जात्यरत्नमयाभिः
चतुर्थीजात्यरत्नमयायै जात्यरत्नमयाभ्याम् जात्यरत्नमयाभ्यः
पञ्चमीजात्यरत्नमयायाः जात्यरत्नमयाभ्याम् जात्यरत्नमयाभ्यः
षष्ठीजात्यरत्नमयायाः जात्यरत्नमययोः जात्यरत्नमयानाम्
सप्तमीजात्यरत्नमयायाम् जात्यरत्नमययोः जात्यरत्नमयासु

अव्यय ॰जात्यरत्नमयम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria