Declension table of ?jātyantarīyaka

Deva

MasculineSingularDualPlural
Nominativejātyantarīyakaḥ jātyantarīyakau jātyantarīyakāḥ
Vocativejātyantarīyaka jātyantarīyakau jātyantarīyakāḥ
Accusativejātyantarīyakam jātyantarīyakau jātyantarīyakān
Instrumentaljātyantarīyakeṇa jātyantarīyakābhyām jātyantarīyakaiḥ jātyantarīyakebhiḥ
Dativejātyantarīyakāya jātyantarīyakābhyām jātyantarīyakebhyaḥ
Ablativejātyantarīyakāt jātyantarīyakābhyām jātyantarīyakebhyaḥ
Genitivejātyantarīyakasya jātyantarīyakayoḥ jātyantarīyakāṇām
Locativejātyantarīyake jātyantarīyakayoḥ jātyantarīyakeṣu

Compound jātyantarīyaka -

Adverb -jātyantarīyakam -jātyantarīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria