सुबन्तावली ?जात्यन्धबधिरा

Roma

स्त्रीएकद्विबहु
प्रथमाजात्यन्धबधिरा जात्यन्धबधिरे जात्यन्धबधिराः
सम्बोधनम्जात्यन्धबधिरे जात्यन्धबधिरे जात्यन्धबधिराः
द्वितीयाजात्यन्धबधिराम् जात्यन्धबधिरे जात्यन्धबधिराः
तृतीयाजात्यन्धबधिरया जात्यन्धबधिराभ्याम् जात्यन्धबधिराभिः
चतुर्थीजात्यन्धबधिरायै जात्यन्धबधिराभ्याम् जात्यन्धबधिराभ्यः
पञ्चमीजात्यन्धबधिरायाः जात्यन्धबधिराभ्याम् जात्यन्धबधिराभ्यः
षष्ठीजात्यन्धबधिरायाः जात्यन्धबधिरयोः जात्यन्धबधिराणाम्
सप्तमीजात्यन्धबधिरायाम् जात्यन्धबधिरयोः जात्यन्धबधिरासु

अव्यय ॰जात्यन्धबधिरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria