सुबन्तावली जात्यन्धबधिर

Roma

नपुंसकम्एकद्विबहु
प्रथमाजात्यन्धबधिरम् जात्यन्धबधिरे जात्यन्धबधिराणि
सम्बोधनम्जात्यन्धबधिर जात्यन्धबधिरे जात्यन्धबधिराणि
द्वितीयाजात्यन्धबधिरम् जात्यन्धबधिरे जात्यन्धबधिराणि
तृतीयाजात्यन्धबधिरेण जात्यन्धबधिराभ्याम् जात्यन्धबधिरैः
चतुर्थीजात्यन्धबधिराय जात्यन्धबधिराभ्याम् जात्यन्धबधिरेभ्यः
पञ्चमीजात्यन्धबधिरात् जात्यन्धबधिराभ्याम् जात्यन्धबधिरेभ्यः
षष्ठीजात्यन्धबधिरस्य जात्यन्धबधिरयोः जात्यन्धबधिराणाम्
सप्तमीजात्यन्धबधिरे जात्यन्धबधिरयोः जात्यन्धबधिरेषु

समास जात्यन्धबधिर

अव्यय ॰जात्यन्धबधिरम् ॰जात्यन्धबधिरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria