Declension table of ?jātyandha

Deva

NeuterSingularDualPlural
Nominativejātyandham jātyandhe jātyandhāni
Vocativejātyandha jātyandhe jātyandhāni
Accusativejātyandham jātyandhe jātyandhāni
Instrumentaljātyandhena jātyandhābhyām jātyandhaiḥ
Dativejātyandhāya jātyandhābhyām jātyandhebhyaḥ
Ablativejātyandhāt jātyandhābhyām jātyandhebhyaḥ
Genitivejātyandhasya jātyandhayoḥ jātyandhānām
Locativejātyandhe jātyandhayoḥ jātyandheṣu

Compound jātyandha -

Adverb -jātyandham -jātyandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria