Declension table of ?jātyandha

Deva

MasculineSingularDualPlural
Nominativejātyandhaḥ jātyandhau jātyandhāḥ
Vocativejātyandha jātyandhau jātyandhāḥ
Accusativejātyandham jātyandhau jātyandhān
Instrumentaljātyandhena jātyandhābhyām jātyandhaiḥ jātyandhebhiḥ
Dativejātyandhāya jātyandhābhyām jātyandhebhyaḥ
Ablativejātyandhāt jātyandhābhyām jātyandhebhyaḥ
Genitivejātyandhasya jātyandhayoḥ jātyandhānām
Locativejātyandhe jātyandhayoḥ jātyandheṣu

Compound jātyandha -

Adverb -jātyandham -jātyandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria